Original

विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् ।पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ।दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ॥ २ ॥

Segmented

विधिस् तु बलवान् ब्रह्मन् दुस्तरम् हि पुराकृतम् पुराकृतस्य पापस्य कर्म-दोषः भवति अयम् दोषस्य एतस्य वै ब्रह्मन् विघाते यत्नवान् अहम्

Analysis

Word Lemma Parse
विधिस् विधि pos=n,g=m,c=1,n=s
तु तु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
दुस्तरम् दुस्तर pos=a,g=n,c=1,n=s
हि हि pos=i
पुराकृतम् पुराकृत pos=a,g=n,c=1,n=s
पुराकृतस्य पुराकृत pos=a,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
कर्म कर्मन् pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
दोषस्य दोष pos=n,g=m,c=6,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
वै वै pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विघाते विघात pos=n,g=m,c=7,n=s
यत्नवान् यत्नवत् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s