Original

कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता ।कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् ।जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ॥ १९ ॥

Segmented

कृषिम् साधु इति मन्यन्ते तत्र हिंसा परा स्मृता कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमि-शयान् बहून् जीवान् अन्यांः च बहुशस् तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
कृषिम् कृषि pos=n,g=f,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
हिंसा हिंसा pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
कर्षन्तो कृष् pos=va,g=m,c=1,n=p,f=part
लाङ्गलैः लाङ्गल pos=n,g=n,c=3,n=p
पुंसो पुंस् pos=n,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
शयान् शय pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
जीवान् जीव pos=n,g=m,c=2,n=p
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
बहुशस् बहुशस् pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s