Original

दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा ।द्विजातिपूजने चाहं धर्मे च निरतः सदा ।अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम ॥ १८ ॥

Segmented

दाने च सत्य-वाक्ये च गुरु-शुश्रूषणे तथा द्विजाति-पूजने च अहम् धर्मे च निरतः सदा अतिवाद-अतिमानाभ्याम् निवृत्तो ऽस्मि द्विज-उत्तम

Analysis

Word Lemma Parse
दाने दान pos=n,g=n,c=7,n=s
pos=i
सत्य सत्य pos=n,comp=y
वाक्ये वाक्य pos=n,g=n,c=7,n=s
pos=i
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
तथा तथा pos=i
द्विजाति द्विजाति pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
निरतः निरत pos=a,g=m,c=1,n=s
सदा सदा pos=i
अतिवाद अतिवाद pos=n,comp=y
अतिमानाभ्याम् अतिमान pos=n,g=m,c=3,n=d
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s