Original

पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति ।धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ॥ १६ ॥

Segmented

पूर्वम् हि विहितम् कर्म देहिनम् न विमुञ्चति धात्रा विधिः अयम् दृष्टो बहुधा कर्म-निर्णये

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
हि हि pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
देहिनम् देहिन् pos=n,g=m,c=2,n=s
pos=i
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
धात्रा धातृ pos=n,g=m,c=3,n=s
विधिः विधि pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
कर्म कर्मन् pos=n,comp=y
निर्णये निर्णय pos=n,g=m,c=7,n=s