Original

स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते ।स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः ॥ १५ ॥

Segmented

स्व-कर्म त्यजतो ब्रह्मन्न् अधर्म इह दृश्यते स्व-कर्म-निरतः यः तु स धर्म इति निश्चयः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्यजतो त्यज् pos=va,g=m,c=6,n=s,f=part
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अधर्म अधर्म pos=n,g=m,c=1,n=s
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s