Original

स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम ।पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ॥ १४ ॥

Segmented

स्वधर्म इति कृत्वा तु न त्यजामि द्विज-उत्तम पुराकृतम् इति ज्ञात्वा जीवामि एतेन कर्मणा

Analysis

Word Lemma Parse
स्वधर्म स्वधर्म pos=n,g=m,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
तु तु pos=i
pos=i
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
पुराकृतम् पुराकृत pos=a,g=n,c=2,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
जीवामि जीव् pos=v,p=1,n=s,l=lat
एतेन एतद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s