Original

सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते ।सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज ।शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥ १३ ॥

Segmented

सत्य-अनृते विनिश्चित्य अत्र अपि विधिः उच्यते सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज शाप-अभिभूतेन भृशम् अत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
विनिश्चित्य विनिश्चि pos=vi
अत्र अत्र pos=i
अपि अपि pos=i
विधिः विधि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
सौदासेन सौदास pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
मानुषा मानुष pos=a,g=f,c=1,n=s
भक्षिता भक्षय् pos=va,g=f,c=1,n=s,f=part
द्विज द्विज pos=n,g=m,c=8,n=s
शाप शाप pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
भृशम् भृशम् pos=i
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s