Original

अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः ।भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥ १२ ॥

Segmented

अमांस-आशी भवति एवम् इति अपि श्रूयते श्रुतिः भार्याम् गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः

Analysis

Word Lemma Parse
अमांस अमांस pos=a,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
इति इति pos=i
अपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s