Original

अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे ।देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा ।यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् ॥ ११ ॥

Segmented

अत्र अपि विधिः उक्तः च मुनिभिः मांस-भक्षणे देवतानाम् पितॄणाम् च भुङ्क्ते दत्त्वा तु यः सदा यथाविधि यथाश्रद्धम् न स दुष्यति भक्षणात्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
विधिः विधि pos=n,g=m,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
pos=i
मुनिभिः मुनि pos=n,g=m,c=3,n=p
मांस मांस pos=n,comp=y
भक्षणे भक्षण pos=n,g=n,c=7,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
दत्त्वा दा pos=vi
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
यथाविधि यथाविधि pos=i
यथाश्रद्धम् यथाश्रद्धम् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
दुष्यति दुष् pos=v,p=3,n=s,l=lat
भक्षणात् भक्षण pos=n,g=n,c=5,n=s