Original

यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा ।भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम ॥ १० ॥

Segmented

यदि न एव अग्नयः ब्रह्मन् मांस-कामा अभवन् पुरा भक्ष्यम् न एव भवेन् मांसम् कस्यचिद् द्विज-सत्तम

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
एव एव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मांस मांस pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
भक्ष्यम् भक्ष् pos=va,g=n,c=1,n=s,f=krtya
pos=i
एव एव pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
मांसम् मांस pos=n,g=n,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s