Original

मार्कण्डेय उवाच ।स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर ।यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच स तु विप्रम् अथ उवाच धर्मव्याधो युधिष्ठिर यद् अहम् हि आचरे कर्म घोरम् एतद् असंशयम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्रम् विप्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मव्याधो धर्मव्याध pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
आचरे आचर् pos=v,p=1,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s