Original

मार्कण्डेय उवाच ।शृणु राजन्निदं सर्वं यथावृत्तं नराधिप ।एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे ।प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥ ८ ॥

Segmented

मार्कण्डेय उवाच शृणु राजन्न् इदम् सर्वम् यथावृत्तम् नर-अधिपैः एक-अर्णवे तदा घोरे नष्टे स्थावर-जङ्गमे प्रनष्टेषु च भूतेषु सर्वेषु भरत-ऋषभ

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
तदा तदा pos=i
घोरे घोर pos=a,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गमे जङ्गम pos=a,g=m,c=7,n=s
प्रनष्टेषु प्रणश् pos=va,g=n,c=7,n=p,f=part
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s