Original

एवं महाबलो दैत्यो न श्रुतो मे तपोधन ।एतदिच्छामि भगवन्याथातथ्येन वेदितुम् ।सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥ ७ ॥

Segmented

एवम् महा-बलः दैत्यो न श्रुतो मे तपोधन एतद् इच्छामि भगवन् याथातथ्येन वेदितुम् सर्वम् एव महा-प्राज्ञैः विस्तरेण तपोधन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दैत्यो दैत्य pos=n,g=m,c=1,n=s
pos=i
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
वेदितुम् विद् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s