Original

तथास्त्विति च तेनोक्तो मुनिनामिततेजसा ।स तमादिश्य तनयमुत्तङ्काय महात्मने ।क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥ ५ ॥

Segmented

तथा अस्तु इति च तेन उक्तवान् मुनिना अमित-तेजसा स तम् आदिश्य तनयम् उत्तङ्काय महात्मने क्रियताम् इति राजर्षिः जगाम वनम् उत्तमम्

Analysis

Word Lemma Parse
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आदिश्य आदिश् pos=vi
तनयम् तनय pos=n,g=m,c=2,n=s
उत्तङ्काय उत्तङ्क pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s