Original

पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः ।विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि सांप्रतम् ॥ ४ ॥

Segmented

पुत्रैः परिवृतः सर्वैः शूरैः परिघ-बाहुभिः विसर्जयस्व माम् ब्रह्मन् न्यस्त-शस्त्रः ऽस्मि साम्प्रतम्

Analysis

Word Lemma Parse
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
परिघ परिघ pos=n,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p
विसर्जयस्व विसर्जय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
साम्प्रतम् सांप्रतम् pos=i