Original

स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा ।मधुकैटभयो राजञ्शिरसी मधुसूदनः ।चक्रेण शितधारेण न्यकृन्तत महायशाः ॥ ३० ॥

Segmented

स्वकौ अनावृतौ ऊरू दृष्ट्वा देव-वरः तदा राजञ् शिरसी मधुसूदनः चक्रेण शित-धारेण न्यकृन्तत महा-यशाः

Analysis

Word Lemma Parse
स्वकौ स्वक pos=a,g=m,c=2,n=d
अनावृतौ अनावृत pos=a,g=m,c=2,n=d
ऊरू ऊरु pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शिरसी शिरस् pos=n,g=n,c=2,n=d
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
चक्रेण चक्र pos=n,g=n,c=3,n=s
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=n,c=3,n=s
न्यकृन्तत निकृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s