Original

धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि ।प्रियं वै सर्वमेतत्ते करिष्यति न संशयः ॥ ३ ॥

Segmented

धृतिमान् क्षिप्र-कारी च वीर्येण अप्रतिमः भुवि प्रियम् वै सर्वम् एतत् ते करिष्यति न संशयः

Analysis

Word Lemma Parse
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s