Original

मार्कण्डेय उवाच ।विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् ।अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ॥ २९ ॥

Segmented

मार्कण्डेय उवाच विचिन्त्य तु अथ गोविन्दो न अपश्यत् यद् अनावृतम् अवकाशम् पृथिव्याम् वा दिवि वा मधुसूदनः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विचिन्त्य विचिन्तय् pos=vi
तु तु pos=i
अथ अथ pos=i
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=1,n=s
अनावृतम् अनावृत pos=a,g=n,c=1,n=s
अवकाशम् अवकाश pos=n,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
वा वा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
वा वा pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s