Original

आवामिच्छावहे देव कृतमेकं त्वया विभो ।अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम ॥ २६ ॥

Segmented

आवाम् इच्छावहे देव कृतम् एकम् त्वया विभो अनावृते ऽस्मिन्न् आकाशे वधम् सुर-वर-उत्तम

Analysis

Word Lemma Parse
आवाम् मद् pos=n,g=,c=1,n=d
इच्छावहे इष् pos=v,p=1,n=d,l=lat
देव देव pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
अनावृते अनावृत pos=a,g=n,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=n,c=7,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
वधम् वध pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
वर वर pos=a,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s