Original

वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ ।एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥ २२ ॥

Segmented

वध्य-त्वम् उपगच्छेताम् मम सत्य-पराक्रमौ एतद् इच्छामि अहम् कामम् प्राप्तुम् लोक-हिताय वै

Analysis

Word Lemma Parse
वध्य वध् pos=va,comp=y,f=krtya
त्वम् त्व pos=n,g=n,c=2,n=s
उपगच्छेताम् उपगम् pos=v,p=3,n=d,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=8,n=d
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
प्राप्तुम् प्राप् pos=vi
लोक लोक pos=n,comp=y
हिताय हित pos=n,g=n,c=4,n=s
वै वै pos=i