Original

आवां वरय देव त्वं वरदौ स्वः सुरोत्तम ।दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥ २० ॥

Segmented

आवाम् वरय देव त्वम् वर-दौ स्वः सुर-उत्तम दातारौ स्वो वरम् तुभ्यम् तद् ब्रवीहि अविचारयत्

Analysis

Word Lemma Parse
आवाम् मद् pos=n,g=,c=2,n=d
वरय वरय् pos=v,p=2,n=s,l=lot
देव देव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वर वर pos=n,comp=y
दौ pos=a,g=m,c=1,n=d
स्वः अस् pos=v,p=1,n=d,l=lat
सुर सुर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
दातारौ दातृ pos=a,g=m,c=1,n=d
स्वो अस् pos=v,p=1,n=d,l=lat
वरम् वर pos=n,g=m,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s