Original

न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति ।पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥ २ ॥

Segmented

न ते ऽभिगमनम् ब्रह्मन् मोघम् एतद् भविष्यति पुत्रो मे अयम् भगवन् कुवलाश्व इति स्मृतः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभिगमनम् अभिगमन pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
कुवलाश्व कुवलाश्व pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part