Original

तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ ।प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥ १९ ॥

Segmented

तौ प्रहस्य हृषीकेशम् महा-वीर्यौ महा-असुरा प्रत्यब्रूताम् महा-राज सहितौ मधुसूदनम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
प्रहस्य प्रहस् pos=vi
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
असुरा असुर pos=n,g=m,c=1,n=d
प्रत्यब्रूताम् प्रतिब्रू pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहितौ सहित pos=a,g=m,c=1,n=d
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s