Original

अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ ।दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ ।ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ॥ १८ ॥

Segmented

अथ अपश्यत गोविन्दो दानवौ वीर्यवत्तरौ दृष्ट्वा तौ अब्रवीत् देवः स्वागतम् वाम् महा-बलौ ददानि वाम् वरम् श्रेष्ठम् प्रीतिः हि मम जायते

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
दानवौ दानव pos=n,g=m,c=2,n=d
वीर्यवत्तरौ वीर्यवत्तर pos=a,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवः देव pos=n,g=m,c=1,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
वाम् त्वद् pos=n,g=,c=6,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=8,n=d
ददानि दा pos=v,p=1,n=s,l=lot
वाम् त्वद् pos=n,g=,c=4,n=d
वरम् वर pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat