Original

वित्रासयेतामथ तौ ब्रह्माणममितौजसम् ।वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः ।अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥ १७ ॥

Segmented

वित्रासयेताम् अथ तौ ब्रह्माणम् अमित-ओजसम् वित्रास्यमानो बहुशो ब्रह्मा ताभ्याम् महा-यशाः अकम्पयत् पद्म-नालम् ततो ऽबुध्यत केशवः

Analysis

Word Lemma Parse
वित्रासयेताम् वित्रासय् pos=v,p=3,n=d,l=vidhilin
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
वित्रास्यमानो वित्रासय् pos=va,g=m,c=1,n=s,f=part
बहुशो बहुशस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
पद्म पद्म pos=n,comp=y
नालम् नाल pos=n,g=n,c=2,n=s
ततो ततस् pos=i
ऽबुध्यत बुध् pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s