Original

शयानं शयने दिव्ये नागभोगे महाद्युतिम् ।बहुयोजनविस्तीर्णे बहुयोजनमायते ॥ १४ ॥

Segmented

शयानम् शयने दिव्ये नाग-भोगे महा-द्युतिम् बहु-योजन-विस्तीर्णे बहु-योजनम् आयते

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
नाग नाग pos=n,comp=y
भोगे भोग pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णे विस्तृ pos=va,g=n,c=7,n=s,f=part
बहु बहु pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयते आयम् pos=va,g=n,c=7,n=s,f=part