Original

कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ ।मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् ॥ १३ ॥

Segmented

कस्यचित् तु अथ कालस्य दानवौ वीर्यवत्तरौ मधुः च कैटभः च एव दृष्टवन्तौ हरिम् प्रभुम्

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
दानवौ दानव pos=n,g=m,c=1,n=d
वीर्यवत्तरौ वीर्यवत्तर pos=a,g=m,c=1,n=d
मधुः मधु pos=n,g=m,c=1,n=s
pos=i
कैटभः कैटभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दृष्टवन्तौ दृश् pos=va,g=m,c=1,n=d,f=part
हरिम् हरि pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s