Original

चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः ।स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः ॥ १२ ॥

Segmented

चतुः-वेदः चतुः-मूर्तिः तथा एव च चतुः-मुखः स्व-प्रभावात् दुराधर्षो महा-बल-पराक्रमः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
वेदः वेद pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
चतुः चतुर् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
दुराधर्षो दुराधर्ष pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s