Original

मार्कण्डेय उवाच ।स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः ।उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् ॥ १ ॥

Segmented

मार्कण्डेय उवाच स एवम् उक्तो राजर्षिः उत्तङ्केन अपराजितः उत्तङ्कम् कौरव-श्रेष्ठ कृताञ्जलिः अथ अब्रवीत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
उत्तङ्केन उत्तङ्क pos=n,g=m,c=3,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan