Original

त्वं च सूतकुले जातो विनीतः सूतकर्मणि ।धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ १५ ॥

Segmented

त्वम् च सूत-कुले जातो विनीतः सूत-कर्मणि धर्म-ज्ञः च असि वृष्णीनाम् आहवेषु अपि दारुके

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सूत सूत pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
सूत सूत pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
आहवेषु आहव pos=n,g=m,c=7,n=p
अपि अपि pos=i
दारुके दारुकि pos=n,g=m,c=8,n=s