Original

ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः ।आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः ॥ ९ ॥

Segmented

ब्राह्मणाः साधवः च एव मुनयः च तपस्विनः आश्रमाः सह पाषण्डाः स्थिताः सत्ये जनाः प्रजाः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
साधवः साधु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
सह सह pos=i
पाषण्डाः पाषण्ड pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
जनाः जन pos=n,g=m,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p