Original

आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा ।यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ॥ ८ ॥

Segmented

आरामाः च एव चैत्याः च तटाकानि अवटाः तथा यज्ञ-क्रियाः च विविधा भविष्यन्ति कृते युगे

Analysis

Word Lemma Parse
आरामाः आराम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चैत्याः चैत्य pos=n,g=m,c=1,n=p
pos=i
तटाकानि तटाक pos=n,g=n,c=1,n=p
अवटाः अवट pos=n,g=m,c=1,n=p
तथा तथा pos=i
यज्ञ यज्ञ pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=1,n=p
pos=i
विविधा विविध pos=a,g=f,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s