Original

हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः ।विक्रोशमानान्सुभृशं दस्यून्नेष्यति संक्षयम् ॥ ६ ॥

Segmented

हा तात हा सुत इति एवम् तास् ता वाचः सु दारुणाः विक्रोशमानान् सु भृशम् दस्यून् नेष्यति संक्षयम्

Analysis

Word Lemma Parse
हा हा pos=i
तात तात pos=n,g=m,c=8,n=s
हा हा pos=i
सुत सुत pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
तास् तद् pos=n,g=f,c=2,n=p
ता तद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=2,n=p
विक्रोशमानान् विक्रुश् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
भृशम् भृशम् pos=i
दस्यून् दस्यु pos=n,g=m,c=2,n=p
नेष्यति नी pos=v,p=3,n=s,l=lrt
संक्षयम् संक्षय pos=n,g=m,c=2,n=s