Original

संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् ।कल्किश्चरिष्यति महीं सदा दस्युवधे रतः ॥ ५ ॥

Segmented

संस्तूयमानो विप्र-इन्द्रैः मानयानो द्विज-उत्तमान् कल्किः चरिष्यति महीम् सदा दस्यु-वधे रतः

Analysis

Word Lemma Parse
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
मानयानो मानयान pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
कल्किः कल्कि pos=n,g=m,c=1,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
सदा सदा pos=i
दस्यु दस्यु pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part