Original

कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च ।स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च ॥ ४ ॥

Segmented

कृष्ण-अजिनानि शक्तीः च त्रिशूलानि आयुधानि च स्थापयन् विप्र-शार्दूलः देशेषु विजितेषु च

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=a,comp=y
अजिनानि अजिन pos=n,g=n,c=2,n=p
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
त्रिशूलानि त्रिशूल pos=n,g=n,c=2,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i
स्थापयन् स्थापय् pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
देशेषु देश pos=n,g=m,c=7,n=p
विजितेषु विजि pos=va,g=m,c=7,n=p,f=part
pos=i