Original

तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः ।विस्मिताः समपद्यन्त पुराणस्य निवेदनात् ॥ ३१ ॥

Segmented

तथा कथाम् शुभाम् श्रुत्वा मार्कण्डेयस्य धीमतः विस्मिताः समपद्यन्त पुराणस्य निवेदनात्

Analysis

Word Lemma Parse
तथा तथा pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
मार्कण्डेयस्य मार्कण्डेय pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
पुराणस्य पुराण pos=n,g=n,c=6,n=s
निवेदनात् निवेदन pos=n,g=n,c=5,n=s