Original

वैशंपायन उवाच ।श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः ।प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना ॥ ३० ॥

Segmented

वैशम्पायन उवाच श्रुत्वा तु वचनम् तस्य पाण्डवस्य महात्मनः प्रहृष्टाः पाण्डवा राजन् सहिताः शार्ङ्गधन्वना

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
शार्ङ्गधन्वना शार्ङ्गधन्वन् pos=n,g=m,c=3,n=s