Original

तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः ।विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ॥ ३ ॥

Segmented

तद्-शीलम् अनुवर्त्स्यन्ते मनुष्या लोक-वासिनः विप्रैः चोर-क्षये च एव कृते क्षेमम् भविष्यति

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शीलम् शील pos=n,g=n,c=2,n=s
अनुवर्त्स्यन्ते अनुवृत् pos=v,p=3,n=p,l=lrt
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
चोर चोर pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt