Original

न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः ।करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥ २९ ॥

Segmented

न मे लोभो ऽस्ति विप्र-इन्द्र न भयम् न च मत्सरः करिष्यामि हि तत् सर्वम् उक्तम् यत् ते मयि प्रभो

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
लोभो लोभ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
pos=i
pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s