Original

युधिष्ठिर उवाच ।यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् ।तथा करिष्ये यत्नेन भवतः शासनं विभो ॥ २८ ॥

Segmented

युधिष्ठिर उवाच यत् त्वया उक्तम् द्विज-श्रेष्ठ वाक्यम् श्रुति-मनोहरम् तथा करिष्ये यत्नेन भवतः शासनम् विभो

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
द्विज द्विज pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
श्रुति श्रुति pos=n,comp=y
मनोहरम् मनोहर pos=a,g=n,c=1,n=s
तथा तथा pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
यत्नेन यत्न pos=n,g=m,c=3,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s