Original

मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ ।अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥ २६ ॥

Segmented

मा च ते ऽत्र विचारो भूद् यन् मया उक्तम् ते अनघ अतिशङ्क्य वचो हि एतत् धर्म-लोपः भवेत् तव

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विचारो विचार pos=n,g=m,c=1,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
अतिशङ्क्य अतिशङ्क् pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s