Original

एष कालो महाबाहो अपि सर्वदिवौकसाम् ।मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः ॥ २५ ॥

Segmented

एष कालो महा-बाहो अपि सर्व-दिवौकसाम् मुह्यन्ति हि प्रजास् तात कालेन अभिप्रचोदय्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
हि हि pos=i
प्रजास् प्रजा pos=n,g=f,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
अभिप्रचोदय् अभिप्रचोदय् pos=va,g=f,c=1,n=p,f=part