Original

न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि ।तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ॥ २४ ॥

Segmented

न ते अस्ति अविदितम् किंचिद् अतीत-अनागतम् भुवि तस्माद् इमम् परिक्लेशम् त्वम् तात हृदि मा कृथाः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=4,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अतीत अती pos=va,comp=y,f=part
अनागतम् अनागत pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug