Original

विजित्य पृथिवीं सर्वां मोदमानः सुखी भव ।एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ॥ २३ ॥

Segmented

विजित्य पृथिवीम् सर्वाम् मोदमानः सुखी भव एष भूतो भविष्यः च धर्मस् ते समुदीरितः

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
मोदमानः मुद् pos=va,g=m,c=1,n=s,f=part
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
भूतो भूत pos=a,g=m,c=1,n=s
भविष्यः भविष्य pos=a,g=m,c=1,n=s
pos=i
धर्मस् धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समुदीरितः समुदीरय् pos=va,g=m,c=1,n=s,f=part