Original

प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय ।अलं ते मानमाश्रित्य सततं परवान्भव ॥ २२ ॥

Segmented

प्रमादाद् यत् कृतम् ते ऽभूत् सम्यग् दानेन तत् जय अलम् ते मानम् आश्रित्य सततम् परवान् भव

Analysis

Word Lemma Parse
प्रमादाद् प्रमाद pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सम्यग् सम्यक् pos=i
दानेन दान pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
जय जि pos=v,p=2,n=s,l=lot
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
मानम् मान pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
सततम् सततम् pos=i
परवान् परवत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot