Original

मार्कण्डेय उवाच ।दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः ।अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः ।चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय ॥ २१ ॥

Segmented

मार्कण्डेय उवाच दयावान् सर्व-भूतेषु हितो रक्तो ऽनसूयकः अपत्यानाम् इव स्वेषाम् प्रजानाम् रक्षणे रतः चर धर्मम् त्यज अधर्मम् पितॄन् देवांः च पूजय

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दयावान् दयावत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
हितो हित pos=a,g=m,c=1,n=s
रक्तो रक्त pos=a,g=m,c=1,n=s
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s
अपत्यानाम् अपत्य pos=n,g=n,c=6,n=p
इव इव pos=i
स्वेषाम् स्व pos=a,g=m,c=6,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
रक्षणे रक्षण pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
चर चर् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवांः देव pos=n,g=m,c=2,n=p
pos=i
पूजय पूजय् pos=v,p=2,n=s,l=lot