Original

कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने ।कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ॥ २० ॥

Segmented

कस्मिन् धर्मे मया स्थेयम् प्रजाः संरक्षता मुने कथम् च वर्तमानो वै न च्यवेयम् स्वधर्मतः

Analysis

Word Lemma Parse
कस्मिन् pos=n,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
प्रजाः प्रजा pos=n,g=f,c=2,n=p
संरक्षता संरक्ष् pos=va,g=m,c=3,n=s,f=part
मुने मुनि pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
pos=i
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
pos=i
च्यवेयम् च्यु pos=v,p=1,n=s,l=vidhilin
स्वधर्मतः स्वधर्म pos=n,g=m,c=5,n=s