Original

वैशंपायन उवाच ।मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः ।उवाच वचनं धीमान्परमं परमद्युतिः ॥ १९ ॥

Segmented

वैशम्पायन उवाच मार्कण्डेय-वचः श्रुत्वा कुरूणाम् प्रवरो नृपः उवाच वचनम् धीमान् परमम् परम-द्युतिः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मार्कण्डेय मार्कण्डेय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s