Original

निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ ।न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ।ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया ॥ १८ ॥

Segmented

निबोध च शुभाम् वाणीम् याम् प्रवक्ष्यामि ते ऽनघ न ब्राह्मणे परिभवः कर्तव्यस् ते कदाचन ब्राह्मणो रुषितो हन्याद् अपि लोकान् प्रतिज्ञया

Analysis

Word Lemma Parse
निबोध निबुध् pos=v,p=2,n=s,l=lot
pos=i
शुभाम् शुभ pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
परिभवः परिभव pos=n,g=m,c=1,n=s
कर्तव्यस् कृ pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
कदाचन कदाचन pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
प्रतिज्ञया प्रतिज्ञा pos=n,g=f,c=3,n=s