Original

एवं संसारमार्गा मे बहुशश्चिरजीविना ।दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् ॥ १५ ॥

Segmented

एवम् संसार-मार्गाः मे बहुशः चिर-जीविना दृष्टाः च एव अनुभूताः च तांस् ते कथितवान् अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संसार संसार pos=n,comp=y
मार्गाः मार्ग pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
बहुशः बहुशस् pos=i
चिर चिर pos=a,comp=y
जीविना जीविन् pos=a,g=m,c=3,n=s
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
अनुभूताः अनुभू pos=va,g=m,c=1,n=p,f=part
pos=i
तांस् तद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=4,n=s
कथितवान् कथय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s